Original

नगरस्थो वनस्थो वा पापो वा यदि वाशुभः ।यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ २३ ॥

Segmented

नगर-स्थः वन-स्थः वा पापो वा यदि वा अशुभः यासाम् स्त्रीणाम् प्रियो भर्ता तासाम् लोका महा-उदयाः

Analysis

Word Lemma Parse
नगर नगर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
वन वन pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
वा वा pos=i
पापो पाप pos=a,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अशुभः अशुभ pos=a,g=m,c=1,n=s
यासाम् यद् pos=n,g=f,c=6,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
प्रियो प्रिय pos=a,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
लोका लोक pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
उदयाः उदय pos=n,g=m,c=1,n=p