Original

त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च मानिनि ।अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ २२ ॥

Segmented

त्यक्त्वा ज्ञाति-जनम् सीते मानम् ऋद्धिम् च मानिनि अवरुद्धम् वने रामम् दिष्ट्या त्वम् अनुगच्छसि

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
ज्ञाति ज्ञाति pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
सीते सीता pos=n,g=f,c=8,n=s
मानम् मान pos=n,g=m,c=2,n=s
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
pos=i
मानिनि मानिनी pos=n,g=f,c=8,n=s
अवरुद्धम् अवरुध् pos=va,g=m,c=2,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
रामम् राम pos=n,g=m,c=2,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुगच्छसि अनुगम् pos=v,p=2,n=s,l=lat