Original

ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥ २१ ॥

Segmented

ततः सीताम् महाभागाम् दृष्ट्वा ताम् धर्म-चारिणीम् सान्त्वयन्त्य् अब्रवीद् धृष्टा दिष्ट्या धर्मम् अवेक्षसे

Analysis

Word Lemma Parse
ततः ततस् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
महाभागाम् महाभाग pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणीम् चारिन् pos=a,g=f,c=2,n=s
सान्त्वयन्त्य् सान्त्वय् pos=va,g=f,c=1,n=s,f=part
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
धृष्टा धृष् pos=va,g=f,c=1,n=s,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवेक्षसे अवेक्ष् pos=v,p=2,n=s,l=lat