Original

इह मे भरतो दृष्टो मातरश्च सनागराः ।सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ २ ॥

Segmented

इह मे भरतो दृष्टो मातरः च स नागराः सा च मे स्मृतिः अन्वेति तान् नित्यम् अनुशोचतः

Analysis

Word Lemma Parse
इह इह pos=i
मे मद् pos=n,g=,c=6,n=s
भरतो भरत pos=n,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
मातरः मातृ pos=n,g=f,c=1,n=p
pos=i
pos=i
नागराः नागर pos=n,g=m,c=1,n=p
सा तद् pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
तान् तद् pos=n,g=m,c=2,n=p
नित्यम् नित्यम् pos=i
अनुशोचतः अनुशुच् pos=va,g=m,c=6,n=s,f=part