Original

राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।श्रेयोऽर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम् ॥ १५ ॥

Segmented

राज-पुत्रि श्रुतम् त्व् एतन् मुनेः अस्य समीरितम् श्रेयः-अर्थम् आत्मनः शीघ्रम् अभिगच्छ तपस्विनीम्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्रि पुत्री pos=n,g=f,c=8,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
त्व् तु pos=i
एतन् एतद् pos=n,g=n,c=1,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
समीरितम् समीरय् pos=va,g=n,c=1,n=s,f=part
श्रेयः श्रेयस् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शीघ्रम् शीघ्रम् pos=i
अभिगच्छ अभिगम् pos=v,p=2,n=s,l=lot
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s