Original

एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः ।सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ १४ ॥

Segmented

एवम् ब्रुवाणम् तम् ऋषिम् तथा इति उक्त्वा स राघवः सीताम् उवाच धर्म-ज्ञाम् इदम् वचनम् उत्तमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
ज्ञाम् ज्ञ pos=a,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s