Original

तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम् ।अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ॥ १३ ॥

Segmented

ताम् इमाम् सर्व-भूतानाम् नमस्कार्याम् यशस्विनीम् अभिगच्छतु वैदेही वृद्धाम् अक्रोधनाम् सदा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
नमस्कार्याम् नमस्कृ pos=va,g=f,c=2,n=s,f=krtya
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
अभिगच्छतु अभिगम् pos=v,p=3,n=s,l=lot
वैदेही वैदेही pos=n,g=f,c=1,n=s
वृद्धाम् वृद्ध pos=a,g=f,c=2,n=s
अक्रोधनाम् अक्रोधन pos=a,g=f,c=2,n=s
सदा सदा pos=i