Original

देवकार्यनिमित्तं च यया संत्वरमाणया ।दशरात्रं कृत्वा रात्रिः सेयं मातेव तेऽनघ ॥ १२ ॥

Segmented

देव-कार्य-निमित्तम् च यया संत्वरमाणया दशरात्रम् कृत्वा रात्रिः सा इयम् माता इव ते ऽनघ

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
कार्य कार्य pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
pos=i
यया यद् pos=n,g=f,c=3,n=s
संत्वरमाणया संत्वर् pos=va,g=f,c=3,n=s,f=part
दशरात्रम् दशरात्र pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
रात्रिः रात्रि pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
इव इव pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s