Original

दशवर्षसहस्राणि यया तप्तं महत्तपः ।अनसूयाव्रतैस्तात प्रत्यूहाश्च निबर्हिताः ॥ ११ ॥

Segmented

दश-वर्ष-सहस्राणि यया तप्तम् महत् तपः अनसूया-व्रतैः तात प्रत्यूहाः च निबर्हिताः

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
यया यद् pos=n,g=f,c=3,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
अनसूया अनसूया pos=n,comp=y
व्रतैः व्रत pos=n,g=n,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
प्रत्यूहाः प्रत्यूह pos=n,g=m,c=1,n=p
pos=i
निबर्हिताः निबर्हय् pos=va,g=m,c=1,n=p,f=part