Original

यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ।उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता ॥ १० ॥

Segmented

यया मूल-फले सृष्टे जाह्नवी च प्रवर्तिता उग्रेण तपसा युक्ता नियमैः च अपि अलंकृता

Analysis

Word Lemma Parse
यया यद् pos=n,g=f,c=3,n=s
मूल मूल pos=n,comp=y
फले फल pos=n,g=n,c=1,n=d
सृष्टे सृज् pos=va,g=n,c=1,n=d,f=part
जाह्नवी जाह्नवी pos=n,g=f,c=1,n=s
pos=i
प्रवर्तिता प्रवर्तय् pos=va,g=f,c=1,n=s,f=part
उग्रेण उग्र pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
नियमैः नियम pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
अलंकृता अलंकृ pos=va,g=f,c=1,n=s,f=part