Original

राघवस्त्वपयातेषु तपस्विषु विचिन्तयन् ।न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ १ ॥

Segmented

राघवस् त्व् अपयातेषु तपस्विषु विचिन्तयन् न तत्र अरोचयत् वासम् कारणैः बहुभिस् तदा

Analysis

Word Lemma Parse
राघवस् राघव pos=n,g=m,c=1,n=s
त्व् तु pos=i
अपयातेषु अपया pos=va,g=m,c=7,n=p,f=part
तपस्विषु तपस्विन् pos=n,g=m,c=7,n=p
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
तत्र तत्र pos=i
अरोचयत् रोचय् pos=v,p=3,n=s,l=lan
वासम् वास pos=n,g=m,c=2,n=s
कारणैः कारण pos=n,g=n,c=3,n=p
बहुभिस् बहु pos=a,g=n,c=3,n=p
तदा तदा pos=i