Original

कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा ।चलनं तात वैदेह्यास्तपस्विषु विशेषतः ॥ ९ ॥

Segmented

कुतः कल्याण-सत्त्वायाः कल्याण-अभिरत्याः तथा चलनम् तात वैदेह्यास् तपस्विषु विशेषतः

Analysis

Word Lemma Parse
कुतः कुतस् pos=i
कल्याण कल्याण pos=a,comp=y
सत्त्वायाः सत्त्व pos=n,g=f,c=6,n=s
कल्याण कल्याण pos=a,comp=y
अभिरत्याः अभिरति pos=n,g=f,c=6,n=s
तथा तथा pos=i
चलनम् चलन pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
वैदेह्यास् वैदेही pos=n,g=f,c=6,n=s
तपस्विषु तपस्विन् pos=n,g=m,c=7,n=p
विशेषतः विशेषतः pos=i