Original

अथर्षिर्जरया वृद्धस्तपसा च जरां गतः ।वेपमान इवोवाच रामं भूतदयापरम् ॥ ८ ॥

Segmented

अथ ऋषिः जरया वृद्धस् तपसा च जराम् गतः वेपमान इव उवाच रामम् भूत-दया-परम्

Analysis

Word Lemma Parse
अथ अथ pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
जरया जरा pos=n,g=f,c=3,n=s
वृद्धस् वृद्ध pos=a,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
जराम् जरा pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
वेपमान विप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
भूत भूत pos=n,comp=y
दया दया pos=n,comp=y
परम् पर pos=n,g=m,c=2,n=s