Original

कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि ।प्रमदाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ ७ ॥

Segmented

कच्चित् शुश्रूः वः शुश्रूषण-परा मयि प्रमदा-अभ्युचिताम् वृत्तिम् सीता युक्तम् न वर्तते

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
शुश्रूः शुश्रूष् pos=va,g=f,c=1,n=s,f=part
वः त्वद् pos=n,g=,c=2,n=p
शुश्रूषण शुश्रूषण pos=n,comp=y
परा पर pos=n,g=f,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
प्रमदा प्रमदा pos=n,comp=y
अभ्युचिताम् अभ्युचित pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
युक्तम् युक्त pos=a,g=n,c=2,n=s
pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat