Original

प्रमादाच्चरितं कच्चित्किंचिन्नावरजस्य मे ।लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः ॥ ६ ॥

Segmented

प्रमादाच् चरितम् कच्चित् किंचिन् न अवरजस्य मे लक्ष्मणस्य ऋषिभिः दृष्टम् न अनुरूपम् इव आत्मनः

Analysis

Word Lemma Parse
प्रमादाच् प्रमाद pos=n,g=m,c=5,n=s
चरितम् चर् pos=va,g=n,c=1,n=s,f=part
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
किंचिन् कश्चित् pos=n,g=n,c=1,n=s
pos=i
अवरजस्य अवरज pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
pos=i
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
इव इव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s