Original

न कच्चिद्भगवन्किंचित्पूर्ववृत्तमिदं मयि ।दृश्यते विकृतं येन विक्रियन्ते तपस्विनः ॥ ५ ॥

Segmented

न कच्चिद् भगवन् किंचित् पूर्व-वृत्तम् इदम् मयि दृश्यते विकृतम् येन विक्रियन्ते तपस्विनः

Analysis

Word Lemma Parse
pos=i
कच्चिद् कच्चित् pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
पूर्व पूर्व pos=n,comp=y
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
विकृतम् विकृ pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
विक्रियन्ते विकृ pos=v,p=3,n=p,l=lat
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p