Original

तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः ।कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः ॥ ४ ॥

Segmented

तेषाम् औत्सुक्यम् आलक्ष्य रामस् त्व् आत्मनि शङ्कितः कृत-अञ्जलिः उवाच इदम् ऋषिम् कुल-पतिम् ततः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
औत्सुक्यम् औत्सुक्य pos=n,g=n,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
रामस् राम pos=n,g=m,c=1,n=s
त्व् तु pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
शङ्कितः शङ्क् pos=va,g=m,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
कुल कुल pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
ततः ततस् pos=i