Original

नयनैर्भृकुटीभिश्च रामं निर्दिश्य शङ्किताः ।अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः ॥ ३ ॥

Segmented

नयनैः भृकुटीभिः च रामम् निर्दिश्य शङ्किताः अन्योन्यम् उपजल्पन्तः शनैः चक्रुः मिथः कथाः

Analysis

Word Lemma Parse
नयनैः नयन pos=n,g=n,c=3,n=p
भृकुटीभिः भृकुटी pos=n,g=f,c=3,n=p
pos=i
रामम् राम pos=n,g=m,c=2,n=s
निर्दिश्य निर्दिश् pos=vi
शङ्किताः शङ्क् pos=va,g=m,c=1,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
उपजल्पन्तः उपजल्प् pos=va,g=m,c=1,n=p,f=part
शनैः शनैस् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
मिथः मिथस् pos=i
कथाः कथा pos=n,g=f,c=2,n=p