Original

आश्रमं त्वृषिविरहितं प्रभुः क्षणमपि न जहौ स राघवः ।राघवं हि सततमनुगतास्तापसाश्चर्षिचरितधृतगुणाः ॥ २६ ॥

Segmented

आश्रमम् त्व् ऋषि-विरहितम् प्रभुः क्षणम् अपि न जहौ स राघवः

Analysis

Word Lemma Parse
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
त्व् तु pos=i
ऋषि ऋषि pos=n,comp=y
विरहितम् विरहित pos=a,g=m,c=2,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
जहौ हा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s