Original

रामः संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्माच्चित्कुलपतिमभिवाद्यर्षिम् ।सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसंपेदे ॥ २५ ॥

Segmented

सम्यक् प्रीतैः तैः अनुमत उपदिष्ट-अर्थः पुण्यम् वासाय स्व-निलयम् उपसंपेदे

Analysis

Word Lemma Parse
सम्यक् सम्यक् pos=i
प्रीतैः प्री pos=va,g=m,c=3,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
अनुमत अनुमन् pos=va,g=m,c=1,n=s,f=part
उपदिष्ट उपदिश् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
वासाय वास pos=n,g=m,c=4,n=s
स्व स्व pos=a,comp=y
निलयम् निलय pos=n,g=m,c=2,n=s
उपसंपेदे उपसंपद् pos=v,p=3,n=s,l=lit