Original

अभिनन्द्य समापृच्छ्य समाधाय च राघवम् ।स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह ॥ २४ ॥

Segmented

अभिनन्द्य समापृच्छ्य समाधाय च राघवम् स जगाम आश्रमम् त्यक्त्वा कुलैः कुल-पतिः सह

Analysis

Word Lemma Parse
अभिनन्द्य अभिनन्द् pos=vi
समापृच्छ्य समाप्रच्छ् pos=vi
समाधाय समाधा pos=vi
pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
कुलैः कुल pos=n,g=n,c=3,n=p
कुल कुल pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
सह सह pos=i