Original

इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकम् ॥ २३ ॥

Segmented

इत्य् उक्तवन्तम् रामस् तम् राज-पुत्रः तपस्विनम् न शशाक उत्तरैः वाक्यैः अवरोद्धुम् समुत्सुकम्

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तवन्तम् वच् pos=va,g=m,c=2,n=s,f=part
रामस् राम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
उत्तरैः उत्तर pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
अवरोद्धुम् अवरुध् pos=vi
समुत्सुकम् समुत्सुक pos=a,g=m,c=2,n=s