Original

खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्तते ।सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते ॥ २१ ॥

Segmented

खरस् त्वय्य् अपि च अयुक्तम् पुरा तात प्रवर्तते सह अस्माभिः इतो गच्छ यदि बुद्धिः प्रवर्तते

Analysis

Word Lemma Parse
खरस् खर pos=n,g=m,c=1,n=s
त्वय्य् त्वद् pos=n,g=,c=7,n=s
अपि अपि pos=i
pos=i
अयुक्तम् अयुक्त pos=a,g=n,c=2,n=s
पुरा पुरा pos=i
तात तात pos=n,g=m,c=8,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
इतो इतस् pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
यदि यदि pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat