Original

बहुमूलफलं चित्रमविदूरादितो वनम् ।पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः ॥ २० ॥

Segmented

बहु-मूल-फलम् चित्रम् अविदूराद् इतो वनम् पुराण-आश्रमम् एव अहम् श्रयिष्ये स गणः पुनः

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
मूल मूल pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
अविदूराद् अविदूर pos=n,g=n,c=5,n=s
इतो इतस् pos=i
वनम् वन pos=n,g=n,c=1,n=s
पुराण पुराण pos=a,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
श्रयिष्ये श्रि pos=v,p=1,n=s,l=lrt
pos=i
गणः गण pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i