Original

अपक्षिपन्ति स्रुग्भाण्डानग्नीन्सिञ्चन्ति वारिणा ।कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ॥ १७ ॥

Segmented

अपक्षिपन्ति स्रुच्-भाण्डान् अग्नीन् सिञ्चन्ति वारिणा कलशांः च प्रमृद्नन्ति हवने समुपस्थिते

Analysis

Word Lemma Parse
अपक्षिपन्ति अपक्षिप् pos=v,p=3,n=p,l=lat
स्रुच् स्रुच् pos=n,comp=y
भाण्डान् भाण्ड pos=n,g=m,c=2,n=p
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
सिञ्चन्ति सिच् pos=v,p=3,n=p,l=lat
वारिणा वारि pos=n,g=n,c=3,n=s
कलशांः कलश pos=n,g=m,c=2,n=p
pos=i
प्रमृद्नन्ति प्रमृद् pos=v,p=3,n=p,l=lat
हवने हवन pos=n,g=n,c=7,n=s
समुपस्थिते समुपस्था pos=va,g=n,c=7,n=s,f=part