Original

तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।रमन्ते तापसांस्तत्र नाशयन्तोऽल्पचेतसः ॥ १६ ॥

Segmented

तेषु तेष्व् आश्रम-स्थानेषु अबुद्धम् अवलीय च रमन्ते तापसांस् तत्र नाशयन्तो अल्प-चेतसः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
तेष्व् तद् pos=n,g=n,c=7,n=p
आश्रम आश्रम pos=n,comp=y
स्थानेषु स्थान pos=n,g=n,c=7,n=p
अबुद्धम् अबुद्ध pos=a,g=m,c=2,n=s
अवलीय अवली pos=vi
pos=i
रमन्ते रम् pos=v,p=3,n=p,l=lat
तापसांस् तापस pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
नाशयन्तो नाशय् pos=va,g=m,c=1,n=p,f=part
अल्प अल्प pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p