Original

धृष्टश्च जितकाशी च नृशंसः पुरुषादकः ।अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ १२ ॥

Segmented

धृष्टः च जितकाशी च नृशंसः पुरुषादकः अवलिप्तः च पापः च त्वाम् च तात न मृष्यते

Analysis

Word Lemma Parse
धृष्टः धृष् pos=va,g=m,c=1,n=s,f=part
pos=i
जितकाशी जितकाशिन् pos=a,g=m,c=1,n=s
pos=i
नृशंसः नृशंस pos=a,g=m,c=1,n=s
पुरुषादकः पुरुषादक pos=n,g=m,c=1,n=s
अवलिप्तः अवलिप् pos=va,g=m,c=1,n=s,f=part
pos=i
पापः पाप pos=a,g=m,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
तात तात pos=n,g=m,c=8,n=s
pos=i
मृष्यते मृष् pos=v,p=3,n=s,l=lat