Original

रावणावरजः कश्चित्खरो नामेह राक्षसः ।उत्पाट्य तापसान्सर्वाञ्जनस्थाननिकेतनान् ॥ ११ ॥

Segmented

रावण-अवरजः कश्चित् खरो नाम इह राक्षसः उत्पाट्य तापसान् सर्वान् जनस्थान-निकेतनान्

Analysis

Word Lemma Parse
रावण रावण pos=n,comp=y
अवरजः अवरज pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
खरो खर pos=n,g=m,c=1,n=s
नाम नाम pos=i
इह इह pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
उत्पाट्य उत्पाटय् pos=vi
तापसान् तापस pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
जनस्थान जनस्थान pos=n,comp=y
निकेतनान् निकेतन pos=n,g=m,c=2,n=p