Original

त्वन्निमित्तमिदं तावत्तापसान्प्रति वर्तते ।रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः ॥ १० ॥

Segmented

त्वद्-निमित्तम् इदम् तावत् तापसान् प्रति वर्तते रक्षोभ्यस् तेन संविग्नाः कथयन्ति मिथः कथाः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तावत् तावत् pos=i
तापसान् तापस pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
रक्षोभ्यस् रक्षस् pos=n,g=n,c=5,n=p
तेन तेन pos=i
संविग्नाः संविज् pos=va,g=m,c=1,n=p,f=part
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
मिथः मिथस् pos=i
कथाः कथा pos=n,g=f,c=2,n=p