Original

प्रतिप्रयाते भरते वसन्रामस्तपोवने ।लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥ १ ॥

Segmented

प्रतिप्रयाते भरते वसन् रामस् तपः-वने लक्षयामास स उद्वेगम् अथ औत्सुक्यम् तपस्विनाम्

Analysis

Word Lemma Parse
प्रतिप्रयाते प्रतिप्रया pos=va,g=m,c=7,n=s,f=part
भरते भरत pos=n,g=m,c=7,n=s
वसन् वस् pos=va,g=m,c=1,n=s,f=part
रामस् राम pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
लक्षयामास लक्षय् pos=v,p=3,n=s,l=lit
pos=i
उद्वेगम् उद्वेग pos=n,g=n,c=2,n=s
अथ अथ pos=i
औत्सुक्यम् औत्सुक्य pos=n,g=n,c=2,n=s
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p