Original

आरुह्य तु रथं शीघ्रं शत्रुघ्नभरतावुभौ ।ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ॥ ९ ॥

Segmented

आरुह्य तु रथम् शीघ्रम् शत्रुघ्न-भरतौ उभौ ययतुः परम-प्रीतौ वृतौ मन्त्रि-पुरोहितैः

Analysis

Word Lemma Parse
आरुह्य आरुह् pos=vi
तु तु pos=i
रथम् रथ pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
शत्रुघ्न शत्रुघ्न pos=n,comp=y
भरतौ भरत pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
ययतुः या pos=v,p=3,n=d,l=lit
परम परम pos=a,comp=y
प्रीतौ प्री pos=va,g=m,c=1,n=d,f=part
वृतौ वृ pos=va,g=m,c=1,n=d,f=part
मन्त्रि मन्त्रिन् pos=n,comp=y
पुरोहितैः पुरोहित pos=n,g=m,c=3,n=p