Original

मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् ।अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥ ७ ॥

Segmented

मन्त्रिणाम् वचनम् श्रुत्वा यथा अभिलषितम् प्रियम् अब्रवीत् सारथिम् वाक्यम् रथो मे युज्यताम् इति

Analysis

Word Lemma Parse
मन्त्रिणाम् मन्त्रिन् pos=n,g=m,c=6,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
यथा यथा pos=i
अभिलषितम् अभिलष् pos=va,g=n,c=2,n=s,f=part
प्रियम् प्रिय pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सारथिम् सारथि pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रथो रथ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
युज्यताम् युज् pos=v,p=3,n=s,l=lot
इति इति pos=i