Original

नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे ।आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् ॥ ६ ॥

Segmented

नित्यम् ते बन्धु-लुब्धस्य तिष्ठतो भ्रातृ-सौहृदे आर्य-मार्गम् प्रपन्नस्य न अनुमन्येत कः पुमान्

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
बन्धु बन्धु pos=n,comp=y
लुब्धस्य लुभ् pos=va,g=m,c=6,n=s,f=part
तिष्ठतो स्था pos=va,g=m,c=6,n=s,f=part
भ्रातृ भ्रातृ pos=n,comp=y
सौहृदे सौहृद pos=n,g=n,c=7,n=s
आर्य आर्य pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
प्रपन्नस्य प्रपद् pos=va,g=m,c=6,n=s,f=part
pos=i
अनुमन्येत अनुमन् pos=v,p=3,n=s,l=vidhilin
कः pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s