Original

सदृशं श्लाघनीयं च यदुक्तं भरत त्वया ।वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥ ५ ॥

Segmented

सदृशम् श्लाघनीयम् च यद् उक्तम् भरत त्वया वचनम् भ्रातृ-वात्सल्यात् अनुरूपम् ते एव तत्

Analysis

Word Lemma Parse
सदृशम् सदृश pos=a,g=n,c=1,n=s
श्लाघनीयम् श्लाघ् pos=va,g=n,c=1,n=s,f=krtya
pos=i
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भरत भरत pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वात्सल्यात् वात्सल्य pos=n,g=n,c=5,n=s
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s