Original

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।अब्रुवन्मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः ॥ ४ ॥

Segmented

एतच् छ्रुत्वा शुभम् वाक्यम् भरतस्य महात्मनः अब्रुवन् मन्त्रिणः सर्वे वसिष्ठः च पुरोहितः

Analysis

Word Lemma Parse
एतच् एतद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
शुभम् शुभ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
pos=i
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s