Original

गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम ।रामं प्रतीक्षे राज्याय स हि राजा महायशाः ॥ ३ ॥

Segmented

गतः च हि दिवम् राजा वन-स्थः च गुरुः मम रामम् प्रतीक्षे राज्याय स हि राजा महा-यशाः

Analysis

Word Lemma Parse
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
हि हि pos=i
दिवम् दिव् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
रामम् राम pos=n,g=m,c=2,n=s
प्रतीक्षे प्रतीक्ष् pos=v,p=1,n=s,l=lat
राज्याय राज्य pos=n,g=n,c=4,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s