Original

पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत्तदा ।भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥ २२ ॥

Segmented

पादुके त्व् अभिषिच्य अथ नन्दिग्रामे ऽवसत् तदा भरतः शासनम् सर्वम् पादुकाभ्याम् न्यवेदयत्

Analysis

Word Lemma Parse
पादुके पादुका pos=n,g=f,c=2,n=d
त्व् तु pos=i
अभिषिच्य अभिषिच् pos=vi
अथ अथ pos=i
नन्दिग्रामे नन्दिग्राम pos=n,g=m,c=7,n=s
ऽवसत् वस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
भरतः भरत pos=n,g=m,c=1,n=s
शासनम् शासन pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
पादुकाभ्याम् पादुका pos=n,g=f,c=4,n=d
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan