Original

रामागमनमाकाङ्क्षन्भरतो भ्रातृवत्सलः ।भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तदा ॥ २१ ॥

Segmented

राम-आगमनम् आकाङ्क्षन् भरतो भ्रातृ-वत्सलः भ्रातुः वचन-कारी च प्रतिज्ञा-पारगः तदा

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
आगमनम् आगमन pos=n,g=n,c=2,n=s
आकाङ्क्षन् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
भरतो भरत pos=n,g=m,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वचन वचन pos=n,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
pos=i
प्रतिज्ञा प्रतिज्ञा pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s
तदा तदा pos=i