Original

स वल्कलजटाधारी मुनिवेषधरः प्रभुः ।नन्दिग्रामेऽवसद्वीरः ससैन्यो भरतस्तदा ॥ २० ॥

Segmented

स वल्कल-जटा-धारी मुनि-वेष-धरः प्रभुः नन्दिग्रामे ऽवसद् वीरः स सैन्यः भरतस् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वल्कल वल्कल pos=n,comp=y
जटा जटा pos=n,comp=y
धारी धारिन् pos=a,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
वेष वेष pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
नन्दिग्रामे नन्दिग्राम pos=n,g=m,c=7,n=s
ऽवसद् वस् pos=v,p=3,n=s,l=lan
वीरः वीर pos=n,g=m,c=1,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
भरतस् भरत pos=n,g=m,c=1,n=s
तदा तदा pos=i