Original

एवं तु विलपन्दीनो भरतः स महायशाः ।नन्दिग्रामेऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह ॥ १९ ॥

Segmented

एवम् तु विलपन् दीनो भरतः स महा-यशाः नन्दिग्रामे ऽकरोद् राज्यम् दुःखितो मन्त्रिभिः सह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तु तु pos=i
विलपन् विलप् pos=va,g=m,c=1,n=s,f=part
दीनो दीन pos=a,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
नन्दिग्रामे नन्दिग्राम pos=n,g=m,c=7,n=s
ऽकरोद् कृ pos=v,p=3,n=s,l=lan
राज्यम् राज्य pos=n,g=n,c=2,n=s
दुःखितो दुःखित pos=a,g=m,c=1,n=s
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
सह सह pos=i