Original

अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने ।प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥ १८ ॥

Segmented

अभिषिक्ते तु काकुत्स्थे प्रहृः-मुदिते जने प्रीतिः मम यशः च एव भवेद् राज्याच् चतुर्गुणम्

Analysis

Word Lemma Parse
अभिषिक्ते अभिषिच् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
काकुत्स्थे काकुत्स्थ pos=n,g=m,c=7,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
मुदिते मुद् pos=va,g=m,c=7,n=s,f=part
जने जन pos=n,g=m,c=7,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यशः यशस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राज्याच् राज्य pos=n,g=n,c=5,n=s
चतुर्गुणम् चतुर्गुण pos=a,g=n,c=1,n=s