Original

राघवाय च संन्यासं दत्त्वेमे वरपादुके ।राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥ १७ ॥

Segmented

राघवाय च संन्यासम् दत्त्वा इमे वर-पादुके राज्यम् च इदम् अयोध्याम् च धुत-पापः भवामि च

Analysis

Word Lemma Parse
राघवाय राघव pos=n,g=m,c=4,n=s
pos=i
संन्यासम् संन्यास pos=n,g=m,c=2,n=s
दत्त्वा दा pos=vi
इमे इदम् pos=n,g=f,c=2,n=d
वर वर pos=a,comp=y
पादुके पादुका pos=n,g=f,c=2,n=d
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
pos=i
धुत धू pos=va,comp=y,f=part
पापः पाप pos=n,g=m,c=1,n=s
भवामि भू pos=v,p=1,n=s,l=lat
pos=i