Original

ततो निक्षिप्तभारोऽहं राघवेण समागतः ।निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ १६ ॥

Segmented

ततो निक्षिप्त-भारः ऽहम् राघवेण समागतः निवेद्य गुरवे राज्यम् भजिष्ये गुरु-वृत्ति-ताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निक्षिप्त निक्षिप् pos=va,comp=y,f=part
भारः भार pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
राघवेण राघव pos=n,g=m,c=3,n=s
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
निवेद्य निवेदय् pos=vi
गुरवे गुरु pos=n,g=m,c=4,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
भजिष्ये भज् pos=v,p=1,n=s,l=lrt
गुरु गुरु pos=n,comp=y
वृत्ति वृत्ति pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s