Original

क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् ।चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ १५ ॥

Segmented

क्षिप्रम् संयोजयित्वा तु राघवस्य पुनः स्वयम् चरणौ तौ तु रामस्य द्रक्ष्यामि सह पादुकौ

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
संयोजयित्वा संयोजय् pos=vi
तु तु pos=i
राघवस्य राघव pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
स्वयम् स्वयम् pos=i
चरणौ चरण pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
सह सह pos=i
पादुकौ पादुका pos=n,g=m,c=2,n=d