Original

एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत्स्वयम् ।योगक्षेमवहे चेमे पादुके हेमभूषिते ।तमिमं पालयिष्यामि राघवागमनं प्रति ॥ १४ ॥

Segmented

एतद् राज्यम् मम भ्रात्रा दत्तम् संन्यास-वत् स्वयम् योगक्षेम-वहे च इमे पादुके हेम-भूषिते तम् इमम् पालयिष्यामि राघव-आगमनम् प्रति

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
संन्यास संन्यास pos=n,comp=y
वत् वत् pos=i
स्वयम् स्वयम् pos=i
योगक्षेम योगक्षेम pos=n,comp=y
वहे वह pos=a,g=f,c=2,n=d
pos=i
इमे इदम् pos=n,g=f,c=2,n=d
पादुके पादुका pos=n,g=f,c=2,n=d
हेम हेमन् pos=n,comp=y
भूषिते भूषय् pos=va,g=f,c=2,n=d,f=part
तम् तद् pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
पालयिष्यामि पालय् pos=v,p=1,n=s,l=lrt
राघव राघव pos=n,comp=y
आगमनम् आगमन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i