Original

ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः ।अवतीर्य रथात्तूर्णं गुरूनिदमुवाच ह ॥ १३ ॥

Segmented

ततस् तु भरतः क्षिप्रम् नन्दिग्रामम् प्रविश्य सः अवतीर्य रथात् तूर्णम् गुरून् इदम् उवाच ह

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
भरतः भरत pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
नन्दिग्रामम् नन्दिग्राम pos=n,g=m,c=2,n=s
प्रविश्य प्रविश् pos=vi
सः तद् pos=n,g=m,c=1,n=s
अवतीर्य अवतृ pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
गुरून् गुरु pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i