Original

रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः ।नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ॥ १२ ॥

Segmented

रथ-स्थः स तु धर्म-आत्मा भरतो भ्रातृ-वत्सलः नन्दिग्रामम् ययौ तूर्णम् शिरस्य् आधाय पादुके

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भरतो भरत pos=n,g=m,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
नन्दिग्रामम् नन्दिग्राम pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
शिरस्य् शिरस् pos=n,g=n,c=7,n=s
आधाय आधा pos=vi
पादुके पादुका pos=n,g=f,c=2,n=d