Original

बलं च तदनाहूतं गजाश्वरथसंकुलम् ।प्रययौ भरते याते सर्वे च पुरवासिनः ॥ ११ ॥

Segmented

बलम् च तद् अनाहूतम् गज-अश्व-रथ-संकुलम् प्रययौ भरते याते सर्वे च पुर-वासिनः

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अनाहूतम् अनाहूत pos=a,g=n,c=1,n=s
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
भरते भरत pos=n,g=m,c=7,n=s
याते या pos=va,g=m,c=7,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
पुर पुर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p