Original

गोष्ठमध्ये स्थितामार्तामचरन्तीं नवं तृणम् ।गोवृषेण परित्यक्तां गवां पत्नीमिवोत्सुकाम् ॥ ९ ॥

Segmented

गोष्ठ-मध्ये स्थिताम् आर्ताम् अचरन्तीम् नवम् तृणम् गो वृषेण परित्यक्ताम् गवाम् पत्नीम् इव उत्सुकाम्

Analysis

Word Lemma Parse
गोष्ठ गोष्ठ pos=n,comp=y
मध्ये मध्ये pos=i
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
आर्ताम् आर्त pos=a,g=f,c=2,n=s
अचरन्तीम् अचरत् pos=a,g=f,c=2,n=s
नवम् नव pos=a,g=n,c=2,n=s
तृणम् तृण pos=n,g=n,c=2,n=s
गो गो pos=i
वृषेण वृष pos=n,g=m,c=3,n=s
परित्यक्ताम् परित्यज् pos=va,g=f,c=2,n=s,f=part
गवाम् गो pos=n,g=,c=6,n=p
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
इव इव pos=i
उत्सुकाम् उत्सुक pos=a,g=f,c=2,n=s