Original

त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः ।सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥ ८ ॥

Segmented

त्यक्ताम् यज्ञायुधैः सर्वैः अभिरूपैः च याजकैः सुत्या-काले विनिर्वृत्ते वेदिम् गत-रवाम् इव

Analysis

Word Lemma Parse
त्यक्ताम् त्यज् pos=va,g=f,c=2,n=s,f=part
यज्ञायुधैः यज्ञायुध pos=n,g=n,c=3,n=p
सर्वैः सर्व pos=n,g=n,c=3,n=p
अभिरूपैः अभिरूप pos=a,g=m,c=3,n=p
pos=i
याजकैः याजक pos=n,g=m,c=3,n=p
सुत्या सुत्या pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
विनिर्वृत्ते विनिर्वृत् pos=va,g=m,c=7,n=s,f=part
वेदिम् वेदि pos=n,g=f,c=2,n=s
गत गम् pos=va,comp=y,f=part
रवाम् रव pos=n,g=f,c=2,n=s
इव इव pos=i